The best Side of bhairav kavach

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् more info ॥ २२॥



೧೩

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page